Original

किंनरा नाम गन्धर्वा नरा नाम तथापरे ।मणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः ॥ १४ ॥

Segmented

किंनरा नाम गन्धर्वा नरा नाम तथा अपरे मणिभद्रो ऽथ धनदः श्वेतभद्रः च गुह्यकः

Analysis

Word Lemma Parse
किंनरा किंनर pos=n,g=m,c=1,n=p
नाम नाम pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
नरा नर pos=n,g=m,c=1,n=p
नाम नाम pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
मणिभद्रो मणिभद्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
धनदः धनद pos=n,g=m,c=1,n=s
श्वेतभद्रः श्वेतभद्र pos=n,g=m,c=1,n=s
pos=i
गुह्यकः गुह्यक pos=n,g=m,c=1,n=s