Original

अनिशं दिव्यवादित्रैर्नृत्तैर्गीतैश्च सा सभा ।अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः ॥ १३ ॥

Segmented

अनिशम् दिव्य-वादित्रैः नृत्तैः गीतैः च सा सभा अशून्या रुचिरा भाति गन्धर्व-अप्सरसाम् गणैः

Analysis

Word Lemma Parse
अनिशम् अनिशम् pos=i
दिव्य दिव्य pos=a,comp=y
वादित्रैः वादित्र pos=n,g=n,c=3,n=p
नृत्तैः नृत्त pos=n,g=n,c=3,n=p
गीतैः गीत pos=n,g=n,c=3,n=p
pos=i
सा तद् pos=n,g=f,c=1,n=s
सभा सभा pos=n,g=f,c=1,n=s
अशून्या अशून्य pos=a,g=f,c=1,n=s
रुचिरा रुचिर pos=a,g=f,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p