Original

एताः सहस्रशश्चान्या नृत्तगीतविशारदाः ।उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः ॥ १२ ॥

Segmented

एताः सहस्रशस् च अन्याः नृत्त-गीत-विशारद उपतिष्ठन्ति धनदम् पाण्डव अप्सरसाम् गणाः

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=1,n=p
सहस्रशस् सहस्रशस् pos=i
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
नृत्त नृत्त pos=n,comp=y
गीत गीत pos=n,comp=y
विशारद विशारद pos=a,g=f,c=1,n=p
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
धनदम् धनद pos=n,g=m,c=2,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p