Original

वैशंपायन उवाच ।चोदितो वासुदेवस्तु मयेन भरतर्षभ ।मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति ॥ ८ ॥

Segmented

वैशंपायन उवाच चोदितो वासुदेवः तु मयेन भरत-ऋषभ मुहूर्तम् इव संदध्यौ किम् अयम् चोद्यताम् इति

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चोदितो चोदय् pos=va,g=m,c=1,n=s,f=part
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
तु तु pos=i
मयेन मय pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
संदध्यौ संध्या pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
चोद्यताम् चोदय् pos=v,p=3,n=s,l=lot
इति इति pos=i