Original

अर्जुन उवाच ।प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया ।एवं गते न शक्ष्यामि किंचित्कारयितुं त्वया ॥ ६ ॥

Segmented

अर्जुन उवाच प्राण-कृच्छ्रात् विमुक्तम् त्वम् आत्मानम् मन्यसे मया एवम् गते न शक्ष्यामि किंचित् कारयितुम् त्वया

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राण प्राण pos=n,comp=y
कृच्छ्रात् कृच्छ्र pos=n,g=m,c=5,n=s
विमुक्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
एवम् एवम् pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कारयितुम् कारय् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s