Original

अहं हि विश्वकर्मा वै दानवानां महाकविः ।सोऽहं वै त्वत्कृते किंचित्कर्तुमिच्छामि पाण्डव ॥ ५ ॥

Segmented

अहम् हि विश्वकर्मा वै दानवानाम् महा-कविः सो ऽहम् वै त्वद्-कृते किंचित् कर्तुम् इच्छामि पाण्डव

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
विश्वकर्मा विश्वकर्मन् pos=n,g=m,c=1,n=s
वै वै pos=i
दानवानाम् दानव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
कविः कवि pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s