Original

मय उवाच ।युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ ।प्रीतिपूर्वमहं किंचित्कर्तुमिच्छामि भारत ॥ ४ ॥

Segmented

मय उवाच युक्तम् एतत् त्वयि विभो यथा आत्थ पुरुष-ऋषभ प्रीति-पूर्वम् अहम् किंचित् कर्तुम् इच्छामि भारत

Analysis

Word Lemma Parse
मय मय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युक्तम् युक्त pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
विभो विभु pos=a,g=m,c=8,n=s
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रीति प्रीति pos=n,comp=y
पूर्वम् पूर्वम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s