Original

अर्जुन उवाच ।कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर ।प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ॥ ३ ॥

Segmented

अर्जुन उवाच कृतम् एव त्वया सर्वम् स्वस्ति गच्छ महा-असुर प्रीतिमान् भव मे नित्यम् प्रीतिमन्तो वयम् च ते

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
असुर असुर pos=n,g=m,c=8,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
नित्यम् नित्यम् pos=i
प्रीतिमन्तो प्रीतिमत् pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=4,n=s