Original

अस्माच्च कृष्णात्संक्रुद्धात्पावकाच्च दिधक्षतः ।त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते ॥ २ ॥

Segmented

अस्मात् च कृष्णात् संक्रुद्धात् पावकात् च दिधक्षतः त्वया त्रातो ऽस्मि कौन्तेय ब्रूहि किम् करवाणि ते

Analysis

Word Lemma Parse
अस्मात् इदम् pos=n,g=m,c=5,n=s
pos=i
कृष्णात् कृष्ण pos=n,g=m,c=5,n=s
संक्रुद्धात् संक्रुध् pos=va,g=m,c=5,n=s,f=part
पावकात् पावक pos=n,g=m,c=5,n=s
pos=i
दिधक्षतः दिधक्ष् pos=va,g=m,c=5,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
त्रातो त्रा pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s