Original

सर्वर्तुगुणसंपन्नां दिव्यरूपां मनोरमाम् ।दशकिष्कुसहस्रां तां मापयामास सर्वतः ॥ १९ ॥

Segmented

सर्व-ऋतु-गुण-सम्पन्नाम् दिव्य-रूपाम् मनोरमाम् दश-किष्कु-सहस्राम् ताम् मापयामास सर्वतः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
गुण गुण pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
दिव्य दिव्य pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
मनोरमाम् मनोरम pos=a,g=f,c=2,n=s
दश दशन् pos=n,comp=y
किष्कु किष्कु pos=n,comp=y
सहस्राम् सहस्र pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
मापयामास मापय् pos=v,p=3,n=s,l=lit
सर्वतः सर्वतस् pos=i