Original

तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः ।धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् ॥ १८ ॥

Segmented

तर्पयित्वा द्विजश्रेष्ठान् पायसेन सहस्रशः धनम् बहुविधम् दत्त्वा तेभ्य एव च वीर्यवान्

Analysis

Word Lemma Parse
तर्पयित्वा तर्पय् pos=vi
द्विजश्रेष्ठान् द्विजश्रेष्ठ pos=n,g=m,c=2,n=p
पायसेन पायस pos=n,g=n,c=3,n=s
सहस्रशः सहस्रशस् pos=i
धनम् धन pos=n,g=n,c=2,n=s
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
दत्त्वा दा pos=vi
तेभ्य तद् pos=n,g=m,c=4,n=p
एव एव pos=i
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s