Original

अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः ।पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः ॥ १७ ॥

Segmented

अभिप्रायेण पार्थानाम् कृष्णस्य च महात्मनः पुण्ये ऽहनि महा-तेजाः कृत-कौतुक-मङ्गलः

Analysis

Word Lemma Parse
अभिप्रायेण अभिप्राय pos=n,g=m,c=3,n=s
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
कौतुक कौतुक pos=n,comp=y
मङ्गलः मङ्गल pos=n,g=m,c=1,n=s