Original

स पूर्वदेवचरितं तत्र तत्र विशां पते ।कथयामास दैतेयः पाण्डुपुत्रेषु भारत ॥ १५ ॥

Segmented

स पूर्वदेव-चरितम् तत्र तत्र विशाम् पते कथयामास दैतेयः पाण्डु-पुत्रेषु भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पूर्वदेव पूर्वदेव pos=n,comp=y
चरितम् चरित pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
दैतेयः दैतेय pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s