Original

ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे ।सर्वमेतद्यथावेद्य दर्शयामासतुर्मयम् ॥ १३ ॥

Segmented

ततः कृष्णः च पार्थः च धर्मराजे युधिष्ठिरे सर्वम् एतद् यथा आवेद्य दर्शयामासतुः मयम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
धर्मराजे धर्मराज pos=n,g=m,c=7,n=s
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
आवेद्य आवेदय् pos=vi
दर्शयामासतुः दर्शय् pos=v,p=3,n=d,l=lit
मयम् मय pos=n,g=m,c=2,n=s