Original

यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वया ।आसुरान्मानुषांश्चैव तां सभां कुरु वै मय ॥ ११ ॥

Segmented

यत्र दिव्यान् अभिप्रायान् पश्येम विहितान् त्वया आसुरान् मानुषान् च एव ताम् सभाम् कुरु वै मय

Analysis

Word Lemma Parse
यत्र यत्र pos=i
दिव्यान् दिव्य pos=a,g=m,c=2,n=p
अभिप्रायान् अभिप्राय pos=n,g=m,c=2,n=p
पश्येम पश् pos=v,p=1,n=p,l=vidhilin
विहितान् विधा pos=va,g=m,c=2,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
आसुरान् आसुर pos=a,g=m,c=2,n=p
मानुषान् मानुष pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
वै वै pos=i
मय मय pos=n,g=m,c=8,n=s