Original

यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः ।मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम् ॥ १० ॥

Segmented

याम् कृताम् न अनुकुर्युः ते मानवाः प्रेक्ष्य विस्मिताः मनुष्य-लोके कृत्स्ने अस्मिन् तादृशीम् कुरु वै सभाम्

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
pos=i
अनुकुर्युः अनुकृ pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
मानवाः मानव pos=n,g=m,c=1,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
मनुष्य मनुष्य pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
कृत्स्ने कृत्स्न pos=a,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
तादृशीम् तादृश pos=a,g=f,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
वै वै pos=i
सभाम् सभा pos=n,g=f,c=2,n=s