Original

वैशंपायन उवाच ।ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ ।प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः ॥ १ ॥

Segmented

वैशंपायन उवाच ततो अब्रवीत् मयः पार्थम् वासुदेवस्य संनिधौ प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मयः मय pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
पूजयित्वा पूजय् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i