Original

वसूनेव महातेजा भीष्मः प्राप महाद्युतिः ।अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ ॥ ९ ॥

Segmented

वसून् एव महा-तेजाः भीष्मः प्राप महा-द्युतिः अष्टौ एव हि दृश्यन्ते वसवो भरत-ऋषभ

Analysis

Word Lemma Parse
वसून् वसु pos=n,g=m,c=2,n=p
एव एव pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
एव एव pos=i
हि हि pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
वसवो वसु pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s