Original

वैशंपायन उवाच ।गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप ।शृणु गुह्यमिदं राजन्देवानां भरतर्षभ ।यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ॥ ७ ॥

Segmented

वैशंपायन उवाच गन्तव्यम् कर्मणाम् अन्ते सर्वेण मनुज-अधिपैः शृणु गुह्यम् इदम् राजन् देवानाम् भरत-ऋषभ यद् उवाच महा-तेजाः दिव्य-चक्षुः प्रतापवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
अन्ते अन्त pos=n,g=m,c=7,n=s
सर्वेण सर्व pos=n,g=m,c=3,n=s
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s