Original

सूत उवाच ।इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना ।व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे ॥ ६ ॥

Segmented

सूत उवाच इत्य् उक्तः स तु विप्र-ऋषिः अनुज्ञातो महात्मना व्यासेन तस्य नृपतेः आख्यातुम् उपचक्रमे

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इत्य् इति pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विप्र विप्र pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
व्यासेन व्यास pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
आख्यातुम् आख्या pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit