Original

महाभारतमाख्यानं यः पठेत्सुसमाहितः ।स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ॥ ५३ ॥

Segmented

महाभारतम् आख्यानम् यः पठेत् सु समाहितः स गच्छेत् परमाम् सिद्धिम् इति मे न अस्ति संशयः

Analysis

Word Lemma Parse
महाभारतम् महाभारत pos=n,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
पठेत् पठ् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s