Original

यथा समुद्रो भगवान्यथा च हिमवान्गिरिः ।ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥ ५२ ॥

Segmented

यथा समुद्रो भगवान् यथा च हिमवान् गिरिः ख्याताव् उभौ रत्न-निधी तथा भारतम् उच्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
समुद्रो समुद्र pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
यथा यथा pos=i
pos=i
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
ख्याताव् ख्या pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
रत्न रत्न pos=n,comp=y
निधी निधि pos=n,g=m,c=1,n=d
तथा तथा pos=i
भारतम् भारत pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat