Original

इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् ।स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥ ५१ ॥

Segmented

इमाम् भारत-सावित्रीम् प्रातः उत्थाय यः पठेत् स भारत-फलम् प्राप्य परम् ब्रह्म अधिगच्छति

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
भारत भारत pos=n,comp=y
सावित्रीम् सावित्री pos=n,g=f,c=2,n=s
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
यः यद् pos=n,g=m,c=1,n=s
पठेत् पठ् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
भारत भारत pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
परम् पर pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat