Original

न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः ।नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥ ५० ॥

Segmented

न जातु कामान् न भयान् न लोभाद् धर्मम् त्यजेज् जीवितस्य अपि हेतोः नित्यो धर्मः सुख-दुःखे तु अनित्ये जीवो नित्यो हेतुः अस्य त्व् अनित्यः

Analysis

Word Lemma Parse
pos=i
जातु जातु pos=i
कामान् काम pos=n,g=m,c=5,n=s
pos=i
भयान् भय pos=n,g=n,c=5,n=s
pos=i
लोभाद् लोभ pos=n,g=m,c=5,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
त्यजेज् त्यज् pos=v,p=3,n=s,l=vidhilin
जीवितस्य जीवित pos=n,g=n,c=6,n=s
अपि अपि pos=i
हेतोः हेतु pos=n,g=m,c=5,n=s
नित्यो नित्य pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=1,n=d
तु तु pos=i
अनित्ये अनित्य pos=a,g=n,c=1,n=d
जीवो जीव pos=n,g=m,c=1,n=s
नित्यो नित्य pos=a,g=m,c=1,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
त्व् तु pos=i
अनित्यः अनित्य pos=a,g=m,c=1,n=s