Original

आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम ।अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः ।एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज ॥ ५ ॥

Segmented

आहो स्विद् शाश्वतम् स्थानम् तेषाम् तत्र द्विजोत्तम अन्ते वा कर्मणः काम् ते गतिम् प्राप्ता नर-ऋषभाः एतद् इच्छामि अहम् श्रोतुम् प्रोच्यमानम् त्वया द्विज

Analysis

Word Lemma Parse
आहो आहो pos=i
स्विद् स्विद् pos=i
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
वा वा pos=i
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
काम् pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
गतिम् गति pos=n,g=f,c=2,n=s
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
प्रोच्यमानम् प्रवच् pos=va,g=n,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
द्विज द्विज pos=n,g=m,c=8,n=s