Original

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ ४९ ॥

Segmented

ऊर्ध्वबाहुः विरौमि एष न च कश्चिद् शृणोति मे धर्माद् अर्थः च कामः च स किमर्थम् न सेव्यते

Analysis

Word Lemma Parse
ऊर्ध्वबाहुः ऊर्ध्वबाहु pos=a,g=m,c=1,n=s
विरौमि विरु pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
pos=i
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
शृणोति श्रु pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
धर्माद् धर्म pos=n,g=m,c=5,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
कामः काम pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
किमर्थम् किमर्थम् pos=i
pos=i
सेव्यते सेव् pos=v,p=3,n=s,l=lat