Original

महर्षिर्भगवान्व्यासः कृत्वेमां संहितां पुरा ।श्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम् ॥ ४६ ॥

Segmented

महा-ऋषिः भगवान् व्यासः कृत्वा इमाम् संहिताम् पुरा श्लोकैः चतुर्भिः भगवान् पुत्रम् अध्यापयत् शुकम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
संहिताम् संहिता pos=n,g=f,c=2,n=s
पुरा पुरा pos=i
श्लोकैः श्लोक pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
भगवान् भगवत् pos=a,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अध्यापयत् अध्यापय् pos=v,p=3,n=s,l=lan
शुकम् शुक pos=n,g=m,c=2,n=s