Original

स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनक ।गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ॥ ४४ ॥

Segmented

स नरः पाप-निर्मुक्तः कीर्तिम् प्राप्य इह शौनक गच्छेत् परमिकाम् सिद्धिम् अत्र मे न अस्ति संशयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
पाप पाप pos=n,comp=y
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
इह इह pos=i
शौनक शौनक pos=n,g=m,c=8,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
परमिकाम् परमक pos=a,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s