Original

इतिहासमिमं पुण्यं महार्थं वेदसंमितम् ।श्रावयेद्यस्तु वर्णांस्त्रीन्कृत्वा ब्राह्मणमग्रतः ॥ ४३ ॥

Segmented

इतिहासम् इमम् पुण्यम् महा-अर्थम् वेद-संमितम् श्रावयेद् यस् तु वर्णांस् त्रीन् कृत्वा ब्राह्मणम् अग्रतः

Analysis

Word Lemma Parse
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वेद वेद pos=n,comp=y
संमितम् संमा pos=va,g=m,c=2,n=s,f=part
श्रावयेद् श्रावय् pos=v,p=3,n=s,l=vidhilin
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
वर्णांस् वर्ण pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
अग्रतः अग्रतस् pos=i