Original

नारदोऽश्रावयद्देवानसितो देवलः पितॄन् ।रक्षो यक्षाञ्शुको मर्त्यान्वैशंपायन एव तु ॥ ४२ ॥

Segmented

नारदो ऽश्रावयद् देवान् असितो देवलः पितॄन् रक्षो यक्षान् शुकः मर्त्यान् वैशंपायन एव तु

Analysis

Word Lemma Parse
नारदो नारद pos=n,g=m,c=1,n=s
ऽश्रावयद् श्रावय् pos=v,p=3,n=s,l=lan
देवान् देव pos=n,g=m,c=2,n=p
असितो असित pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
रक्षो रक्षस् pos=n,g=n,c=1,n=s
यक्षान् यक्ष pos=n,g=m,c=2,n=p
शुकः शुक pos=n,g=m,c=1,n=s
मर्त्यान् मर्त्य pos=n,g=m,c=2,n=p
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
एव एव pos=i
तु तु pos=i