Original

अनागतं त्रिभिर्वर्षैः कृष्णद्वैपायनः प्रभुः ।संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ॥ ४१ ॥

Segmented

अनागतम् त्रिभिः वर्षैः कृष्णद्वैपायनः प्रभुः संदर्भम् भारतस्य अस्य कृतवान् धर्म-काम्या

Analysis

Word Lemma Parse
अनागतम् अनागत pos=a,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
वर्षैः वर्ष pos=n,g=m,c=3,n=p
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
संदर्भम् संदर्भ pos=n,g=m,c=2,n=s
भारतस्य भारत pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s