Original

ये चान्ये कीर्तितास्तत्र राजानो दीप्तमूर्तयः ।स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ॥ ४ ॥

Segmented

ये च अन्ये कीर्तितास् तत्र राजानो दीप्त-मूर्तयः स्वर्गे कालम् कियन्तम् ते तस्थुस् तद् अपि शंस मे

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
कीर्तितास् कीर्तय् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
दीप्त दीप् pos=va,comp=y,f=part
मूर्तयः मूर्ति pos=n,g=m,c=1,n=p
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
कालम् काल pos=n,g=m,c=2,n=s
कियन्तम् कियत् pos=a,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
तस्थुस् स्था pos=v,p=3,n=p,l=lit
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s