Original

जयो नामेतिहासोऽयं श्रोतव्यो भूतिमिच्छता ।राज्ञा राजसुतैश्चापि गर्भिण्या चैव योषिता ॥ ३९ ॥

Segmented

जयो नाम इतिहासः ऽयम् श्रोतव्यो भूतिम् इच्छता राज्ञा राज-सुतैः च अपि गर्भिण्या च एव योषिता

Analysis

Word Lemma Parse
जयो जय pos=n,g=m,c=1,n=s
नाम नाम pos=i
इतिहासः इतिहास pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
श्रोतव्यो श्रु pos=va,g=m,c=1,n=s,f=krtya
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
गर्भिण्या गर्भिणी pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
योषिता योषित् pos=n,g=f,c=3,n=s