Original

धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ ३८ ॥

Segmented

धर्मे च अर्थे च कामे च मोक्षे च भरत-ऋषभ यद् इह अस्ति तद् अन्यत्र यन् न इह अस्ति न तत् क्वचित्

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
कामे काम pos=n,g=m,c=7,n=s
pos=i
मोक्षे मोक्ष pos=n,g=m,c=7,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
यन् यद् pos=n,g=n,c=1,n=s
pos=i
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
तत् तद् pos=n,g=n,c=1,n=s
क्वचित् क्वचिद् pos=i