Original

अह्ना यदेनः कुरुते इन्द्रियैर्मनसापि वा ।महाभारतमाख्याय पश्चात्संध्यां प्रमुच्यते ॥ ३७ ॥

Segmented

अह्ना यद् एनः कुरुते इन्द्रियैः मनसा अपि वा महाभारतम् आख्याय पश्चात् संध्याम् प्रमुच्यते

Analysis

Word Lemma Parse
अह्ना अहर् pos=n,g=n,c=3,n=s
यद् यद् pos=n,g=n,c=2,n=s
एनः एनस् pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
वा वा pos=i
महाभारतम् महाभारत pos=n,g=n,c=2,n=s
आख्याय आख्या pos=vi
पश्चात् पश्चात् pos=i
संध्याम् संध्या pos=n,g=f,c=2,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat