Original

कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् ।अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥ ३४ ॥

Segmented

कीर्तिम् प्रथयता लोके पाण्डवानाम् महात्मनाम् अन्येषाम् क्षत्रियाणाम् च भूरि-द्रविण-तेजस्

Analysis

Word Lemma Parse
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
प्रथयता प्रथय् pos=va,g=m,c=3,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
pos=i
भूरि भूरि pos=n,comp=y
द्रविण द्रविण pos=n,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p