Original

ऐश्वर्ये वर्तता चैव सांख्ययोगविदा तथा ।नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ॥ ३३ ॥

Segmented

ऐश्वर्ये वर्तता च एव साङ्ख्य-योग-विदा तथा न एक-तन्त्र-विबुद्धेन दृष्ट्वा दिव्येन चक्षुषा

Analysis

Word Lemma Parse
ऐश्वर्ये ऐश्वर्य pos=n,g=n,c=7,n=s
वर्तता वृत् pos=va,g=m,c=3,n=s,f=part
pos=i
एव एव pos=i
साङ्ख्य सांख्य pos=n,comp=y
योग योग pos=n,comp=y
विदा विद् pos=a,g=m,c=3,n=s
तथा तथा pos=i
pos=i
एक एक pos=n,comp=y
तन्त्र तन्त्र pos=n,comp=y
विबुद्धेन विबुध् pos=va,g=m,c=3,n=s,f=part
दृष्ट्वा दृश् pos=vi
दिव्येन दिव्य pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s