Original

सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता ।अतीन्द्रियेण शुचिना तपसा भावितात्मना ॥ ३२ ॥

Segmented

सर्वज्ञेन विधि-ज्ञेन धर्म-ज्ञानवत् सता अति इन्द्रियेण शुचिना तपसा भावितात्मना

Analysis

Word Lemma Parse
सर्वज्ञेन सर्वज्ञ pos=a,g=m,c=3,n=s
विधि विधि pos=n,comp=y
ज्ञेन ज्ञ pos=a,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
ज्ञानवत् ज्ञानवत् pos=a,g=m,c=3,n=s
सता अस् pos=va,g=m,c=3,n=s,f=part
अति अति pos=i
इन्द्रियेण इन्द्रिय pos=n,g=n,c=3,n=s
शुचिना शुचि pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
भावितात्मना भावितात्मन् pos=a,g=m,c=3,n=s