Original

एतत्ते सर्वमाख्यातं वैशंपायनकीर्तितम् ।व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह ॥ ३० ॥

Segmented

एतत् ते सर्वम् आख्यातम् वैशम्पायन-कीर्तितम् व्यास-आज्ञया समाख्यातम् सर्प-सत्त्रे नृपस्य ह

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
वैशम्पायन वैशम्पायन pos=n,comp=y
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
व्यास व्यास pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
समाख्यातम् समाख्या pos=va,g=n,c=1,n=s,f=part
सर्प सर्प pos=n,comp=y
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
नृपस्य नृप pos=n,g=m,c=6,n=s
pos=i