Original

कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः ।घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः ॥ ३ ॥

Segmented

कर्ण-पुत्राः च विक्रान्ता राजा च एव जयद्रथः घटोत्कच-आदयः च एव ये च अन्ये न अनुकीर्तिताः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
विक्रान्ता विक्रम् pos=va,g=m,c=1,n=p,f=part
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
घटोत्कच घटोत्कच pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
अनुकीर्तिताः अनुकीर्तय् pos=va,g=m,c=1,n=p,f=part