Original

विसर्जयित्वा विप्रांस्तान्राजापि जनमेजयः ।ततस्तक्षशिलायाः स पुनरायाद्गजाह्वयम् ॥ २९ ॥

Segmented

विसर्जयित्वा विप्रांस् तान् राजा अपि जनमेजयः ततस् तक्षशिलायाः स पुनः आयाद् गजाह्वयम्

Analysis

Word Lemma Parse
विसर्जयित्वा विसर्जय् pos=vi
विप्रांस् विप्र pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तक्षशिलायाः तक्षशिला pos=n,g=f,c=5,n=s
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आयाद् आया pos=v,p=3,n=s,l=lan
गजाह्वयम् गजाह्वय pos=n,g=n,c=2,n=s