Original

ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत् ।पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ॥ २८ ॥

Segmented

ततो द्विजातीन् सर्वांस् तान् दक्षिणाभिः अतोषयत् पूजिताः च अपि ते राज्ञा ततो जग्मुः यथागतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्विजातीन् द्विजाति pos=n,g=m,c=2,n=p
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
दक्षिणाभिः दक्षिणा pos=n,g=f,c=3,n=p
अतोषयत् तोषय् pos=v,p=3,n=s,l=lan
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
ततो ततस् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
यथागतम् यथागत pos=a,g=m,c=2,n=s