Original

ततः समापयामासुः कर्म तत्तस्य याजकाः ।आस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजंगमान् ॥ २७ ॥

Segmented

ततः समापयामासुः कर्म तत् तस्य याजकाः आस्तीकः च अभवत् प्रीतः परिमोक्ष्य भुजंगमान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समापयामासुः समापय् pos=v,p=3,n=p,l=lit
कर्म कर्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
याजकाः याजक pos=n,g=m,c=1,n=p
आस्तीकः आस्तीक pos=n,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
परिमोक्ष्य परिमोक्षय् pos=vi
भुजंगमान् भुजंगम pos=n,g=m,c=2,n=p