Original

सूत उवाच ।एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः ।विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ॥ २६ ॥

Segmented

सूत उवाच एतत् श्रुत्वा द्विजश्रेष्ठात् स राजा जनमेजयः विस्मितो ऽभवद् अत्यर्थम् यज्ञ-कर्म-अन्तरेषु अथ

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
द्विजश्रेष्ठात् द्विजश्रेष्ठ pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
अत्यर्थम् अत्यर्थम् pos=i
यज्ञ यज्ञ pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
अन्तरेषु अन्तर pos=n,g=n,c=7,n=p
अथ अथ pos=i