Original

एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते ।कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ॥ २५ ॥

Segmented

एतत् ते सर्वम् आख्यातम् विस्तरेण महा-द्युति कुरूणाम् चरितम् कृत्स्नम् पाण्डवानाम् च भारत

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
चरितम् चरित pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s