Original

भवनं च महेन्द्रस्य कुबेरस्य च धीमतः ।वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ॥ २४ ॥

Segmented

भवनम् च महा-इन्द्रस्य कुबेरस्य च धीमतः वरुणस्य तथा लोकान् विविशुः पुरुष-ऋषभाः

Analysis

Word Lemma Parse
भवनम् भवन pos=n,g=n,c=2,n=s
pos=i
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
कुबेरस्य कुबेर pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
तथा तथा pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p