Original

दुर्योधनसहायाश्च राक्षसाः परिकीर्तिताः ।प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ॥ २३ ॥

Segmented

दुर्योधन-सहायाः च राक्षसाः परिकीर्तिताः प्राप्तास् ते क्रमशो राजन् सर्व-लोकान् अनुत्तमान्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
सहायाः सहाय pos=n,g=m,c=1,n=p
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
परिकीर्तिताः परिकीर्तय् pos=va,g=m,c=1,n=p,f=part
प्राप्तास् प्राप् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
क्रमशो क्रमशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
अनुत्तमान् अनुत्तम pos=a,g=m,c=2,n=p