Original

हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः ।घटोत्कचादयः सर्वे देवान्यक्षांश्च भेजिरे ॥ २२ ॥

Segmented

हतास् तस्मिन् महा-युद्धे ये वीरास् तु महा-रथाः घटोत्कच-आदयः सर्वे देवान् यक्षांः च भेजिरे

Analysis

Word Lemma Parse
हतास् हन् pos=va,g=m,c=1,n=p,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
वीरास् वीर pos=n,g=m,c=1,n=p
तु तु pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
घटोत्कच घटोत्कच pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
देवान् देव pos=n,g=m,c=2,n=p
यक्षांः यक्ष pos=n,g=m,c=2,n=p
pos=i
भेजिरे भज् pos=v,p=3,n=p,l=lit