Original

षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः ।न्यमज्जन्त सरस्वत्यां कालेन जनमेजय ।ताश्चाप्यप्सरसो भूत्वा वासुदेवमुपागमन् ॥ २१ ॥

Segmented

षोडश-स्त्री-सहस्राणि वासुदेव-परिग्रहः न्यमज्जन्त सरस्वत्याम् कालेन जनमेजय ताः च अपि अप्सरसः भूत्वा वासुदेवम् उपागमन्

Analysis

Word Lemma Parse
षोडश षोडशन् pos=a,comp=y
स्त्री स्त्री pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
वासुदेव वासुदेव pos=a,comp=y
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
न्यमज्जन्त निमज्ज् pos=v,p=3,n=p,l=lan
सरस्वत्याम् सरस्वती pos=n,g=f,c=7,n=s
कालेन काल pos=n,g=m,c=3,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
ताः तद् pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
भूत्वा भू pos=vi
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun