Original

धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित् ।दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ॥ २ ॥

Segmented

धृष्टकेतुः जयत्सेनो राजा च एव स सत्यजित् दुर्योधन-सुताः च एव शकुनिः च एव सौबलः

Analysis

Word Lemma Parse
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
जयत्सेनो जयत्सेन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
सत्यजित् सत्यजित् pos=n,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s